Declension table of ?yathāgīta

Deva

MasculineSingularDualPlural
Nominativeyathāgītaḥ yathāgītau yathāgītāḥ
Vocativeyathāgīta yathāgītau yathāgītāḥ
Accusativeyathāgītam yathāgītau yathāgītān
Instrumentalyathāgītena yathāgītābhyām yathāgītaiḥ yathāgītebhiḥ
Dativeyathāgītāya yathāgītābhyām yathāgītebhyaḥ
Ablativeyathāgītāt yathāgītābhyām yathāgītebhyaḥ
Genitiveyathāgītasya yathāgītayoḥ yathāgītānām
Locativeyathāgīte yathāgītayoḥ yathāgīteṣu

Compound yathāgīta -

Adverb -yathāgītam -yathāgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria