Declension table of ?yathāgatā

Deva

FeminineSingularDualPlural
Nominativeyathāgatā yathāgate yathāgatāḥ
Vocativeyathāgate yathāgate yathāgatāḥ
Accusativeyathāgatām yathāgate yathāgatāḥ
Instrumentalyathāgatayā yathāgatābhyām yathāgatābhiḥ
Dativeyathāgatāyai yathāgatābhyām yathāgatābhyaḥ
Ablativeyathāgatāyāḥ yathāgatābhyām yathāgatābhyaḥ
Genitiveyathāgatāyāḥ yathāgatayoḥ yathāgatānām
Locativeyathāgatāyām yathāgatayoḥ yathāgatāsu

Adverb -yathāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria