Declension table of ?yathāgata

Deva

NeuterSingularDualPlural
Nominativeyathāgatam yathāgate yathāgatāni
Vocativeyathāgata yathāgate yathāgatāni
Accusativeyathāgatam yathāgate yathāgatāni
Instrumentalyathāgatena yathāgatābhyām yathāgataiḥ
Dativeyathāgatāya yathāgatābhyām yathāgatebhyaḥ
Ablativeyathāgatāt yathāgatābhyām yathāgatebhyaḥ
Genitiveyathāgatasya yathāgatayoḥ yathāgatānām
Locativeyathāgate yathāgatayoḥ yathāgateṣu

Compound yathāgata -

Adverb -yathāgatam -yathāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria