Declension table of ?yathāgata

Deva

MasculineSingularDualPlural
Nominativeyathāgataḥ yathāgatau yathāgatāḥ
Vocativeyathāgata yathāgatau yathāgatāḥ
Accusativeyathāgatam yathāgatau yathāgatān
Instrumentalyathāgatena yathāgatābhyām yathāgataiḥ yathāgatebhiḥ
Dativeyathāgatāya yathāgatābhyām yathāgatebhyaḥ
Ablativeyathāgatāt yathāgatābhyām yathāgatebhyaḥ
Genitiveyathāgatasya yathāgatayoḥ yathāgatānām
Locativeyathāgate yathāgatayoḥ yathāgateṣu

Compound yathāgata -

Adverb -yathāgatam -yathāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria