Declension table of ?yathāgama

Deva

NeuterSingularDualPlural
Nominativeyathāgamam yathāgame yathāgamāni
Vocativeyathāgama yathāgame yathāgamāni
Accusativeyathāgamam yathāgame yathāgamāni
Instrumentalyathāgamena yathāgamābhyām yathāgamaiḥ
Dativeyathāgamāya yathāgamābhyām yathāgamebhyaḥ
Ablativeyathāgamāt yathāgamābhyām yathāgamebhyaḥ
Genitiveyathāgamasya yathāgamayoḥ yathāgamānām
Locativeyathāgame yathāgamayoḥ yathāgameṣu

Compound yathāgama -

Adverb -yathāgamam -yathāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria