Declension table of yathāgama

Deva

MasculineSingularDualPlural
Nominativeyathāgamaḥ yathāgamau yathāgamāḥ
Vocativeyathāgama yathāgamau yathāgamāḥ
Accusativeyathāgamam yathāgamau yathāgamān
Instrumentalyathāgamena yathāgamābhyām yathāgamaiḥ
Dativeyathāgamāya yathāgamābhyām yathāgamebhyaḥ
Ablativeyathāgamāt yathāgamābhyām yathāgamebhyaḥ
Genitiveyathāgamasya yathāgamayoḥ yathāgamānām
Locativeyathāgame yathāgamayoḥ yathāgameṣu

Compound yathāgama -

Adverb -yathāgamam -yathāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria