Declension table of ?yathādiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyathādiṣṭam yathādiṣṭe yathādiṣṭāni
Vocativeyathādiṣṭa yathādiṣṭe yathādiṣṭāni
Accusativeyathādiṣṭam yathādiṣṭe yathādiṣṭāni
Instrumentalyathādiṣṭena yathādiṣṭābhyām yathādiṣṭaiḥ
Dativeyathādiṣṭāya yathādiṣṭābhyām yathādiṣṭebhyaḥ
Ablativeyathādiṣṭāt yathādiṣṭābhyām yathādiṣṭebhyaḥ
Genitiveyathādiṣṭasya yathādiṣṭayoḥ yathādiṣṭānām
Locativeyathādiṣṭe yathādiṣṭayoḥ yathādiṣṭeṣu

Compound yathādiṣṭa -

Adverb -yathādiṣṭam -yathādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria