Declension table of yathādhītāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathādhītā | yathādhīte | yathādhītāḥ |
Vocative | yathādhīte | yathādhīte | yathādhītāḥ |
Accusative | yathādhītām | yathādhīte | yathādhītāḥ |
Instrumental | yathādhītayā | yathādhītābhyām | yathādhītābhiḥ |
Dative | yathādhītāyai | yathādhītābhyām | yathādhītābhyaḥ |
Ablative | yathādhītāyāḥ | yathādhītābhyām | yathādhītābhyaḥ |
Genitive | yathādhītāyāḥ | yathādhītayoḥ | yathādhītānām |
Locative | yathādhītāyām | yathādhītayoḥ | yathādhītāsu |