Declension table of ?yathādhītā

Deva

FeminineSingularDualPlural
Nominativeyathādhītā yathādhīte yathādhītāḥ
Vocativeyathādhīte yathādhīte yathādhītāḥ
Accusativeyathādhītām yathādhīte yathādhītāḥ
Instrumentalyathādhītayā yathādhītābhyām yathādhītābhiḥ
Dativeyathādhītāyai yathādhītābhyām yathādhītābhyaḥ
Ablativeyathādhītāyāḥ yathādhītābhyām yathādhītābhyaḥ
Genitiveyathādhītāyāḥ yathādhītayoḥ yathādhītānām
Locativeyathādhītāyām yathādhītayoḥ yathādhītāsu

Adverb -yathādhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria