Declension table of yathādattāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathādattā | yathādatte | yathādattāḥ |
Vocative | yathādatte | yathādatte | yathādattāḥ |
Accusative | yathādattām | yathādatte | yathādattāḥ |
Instrumental | yathādattayā | yathādattābhyām | yathādattābhiḥ |
Dative | yathādattāyai | yathādattābhyām | yathādattābhyaḥ |
Ablative | yathādattāyāḥ | yathādattābhyām | yathādattābhyaḥ |
Genitive | yathādattāyāḥ | yathādattayoḥ | yathādattānām |
Locative | yathādattāyām | yathādattayoḥ | yathādattāsu |