Declension table of ?yathādattā

Deva

FeminineSingularDualPlural
Nominativeyathādattā yathādatte yathādattāḥ
Vocativeyathādatte yathādatte yathādattāḥ
Accusativeyathādattām yathādatte yathādattāḥ
Instrumentalyathādattayā yathādattābhyām yathādattābhiḥ
Dativeyathādattāyai yathādattābhyām yathādattābhyaḥ
Ablativeyathādattāyāḥ yathādattābhyām yathādattābhyaḥ
Genitiveyathādattāyāḥ yathādattayoḥ yathādattānām
Locativeyathādattāyām yathādattayoḥ yathādattāsu

Adverb -yathādattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria