Declension table of ?yathādatta

Deva

MasculineSingularDualPlural
Nominativeyathādattaḥ yathādattau yathādattāḥ
Vocativeyathādatta yathādattau yathādattāḥ
Accusativeyathādattam yathādattau yathādattān
Instrumentalyathādattena yathādattābhyām yathādattaiḥ yathādattebhiḥ
Dativeyathādattāya yathādattābhyām yathādattebhyaḥ
Ablativeyathādattāt yathādattābhyām yathādattebhyaḥ
Genitiveyathādattasya yathādattayoḥ yathādattānām
Locativeyathādatte yathādattayoḥ yathādatteṣu

Compound yathādatta -

Adverb -yathādattam -yathādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria