Declension table of ?yathābhyarthita

Deva

MasculineSingularDualPlural
Nominativeyathābhyarthitaḥ yathābhyarthitau yathābhyarthitāḥ
Vocativeyathābhyarthita yathābhyarthitau yathābhyarthitāḥ
Accusativeyathābhyarthitam yathābhyarthitau yathābhyarthitān
Instrumentalyathābhyarthitena yathābhyarthitābhyām yathābhyarthitaiḥ yathābhyarthitebhiḥ
Dativeyathābhyarthitāya yathābhyarthitābhyām yathābhyarthitebhyaḥ
Ablativeyathābhyarthitāt yathābhyarthitābhyām yathābhyarthitebhyaḥ
Genitiveyathābhyarthitasya yathābhyarthitayoḥ yathābhyarthitānām
Locativeyathābhyarthite yathābhyarthitayoḥ yathābhyarthiteṣu

Compound yathābhyarthita -

Adverb -yathābhyarthitam -yathābhyarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria