Declension table of yathābhūtadarśinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhūtadarśi | yathābhūtadarśinī | yathābhūtadarśīni |
Vocative | yathābhūtadarśin yathābhūtadarśi | yathābhūtadarśinī | yathābhūtadarśīni |
Accusative | yathābhūtadarśi | yathābhūtadarśinī | yathābhūtadarśīni |
Instrumental | yathābhūtadarśinā | yathābhūtadarśibhyām | yathābhūtadarśibhiḥ |
Dative | yathābhūtadarśine | yathābhūtadarśibhyām | yathābhūtadarśibhyaḥ |
Ablative | yathābhūtadarśinaḥ | yathābhūtadarśibhyām | yathābhūtadarśibhyaḥ |
Genitive | yathābhūtadarśinaḥ | yathābhūtadarśinoḥ | yathābhūtadarśinām |
Locative | yathābhūtadarśini | yathābhūtadarśinoḥ | yathābhūtadarśiṣu |