Declension table of ?yathābhiniviṣṭā

Deva

FeminineSingularDualPlural
Nominativeyathābhiniviṣṭā yathābhiniviṣṭe yathābhiniviṣṭāḥ
Vocativeyathābhiniviṣṭe yathābhiniviṣṭe yathābhiniviṣṭāḥ
Accusativeyathābhiniviṣṭām yathābhiniviṣṭe yathābhiniviṣṭāḥ
Instrumentalyathābhiniviṣṭayā yathābhiniviṣṭābhyām yathābhiniviṣṭābhiḥ
Dativeyathābhiniviṣṭāyai yathābhiniviṣṭābhyām yathābhiniviṣṭābhyaḥ
Ablativeyathābhiniviṣṭāyāḥ yathābhiniviṣṭābhyām yathābhiniviṣṭābhyaḥ
Genitiveyathābhiniviṣṭāyāḥ yathābhiniviṣṭayoḥ yathābhiniviṣṭānām
Locativeyathābhiniviṣṭāyām yathābhiniviṣṭayoḥ yathābhiniviṣṭāsu

Adverb -yathābhiniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria