Declension table of ?yathābhiniviṣṭa

Deva

NeuterSingularDualPlural
Nominativeyathābhiniviṣṭam yathābhiniviṣṭe yathābhiniviṣṭāni
Vocativeyathābhiniviṣṭa yathābhiniviṣṭe yathābhiniviṣṭāni
Accusativeyathābhiniviṣṭam yathābhiniviṣṭe yathābhiniviṣṭāni
Instrumentalyathābhiniviṣṭena yathābhiniviṣṭābhyām yathābhiniviṣṭaiḥ
Dativeyathābhiniviṣṭāya yathābhiniviṣṭābhyām yathābhiniviṣṭebhyaḥ
Ablativeyathābhiniviṣṭāt yathābhiniviṣṭābhyām yathābhiniviṣṭebhyaḥ
Genitiveyathābhiniviṣṭasya yathābhiniviṣṭayoḥ yathābhiniviṣṭānām
Locativeyathābhiniviṣṭe yathābhiniviṣṭayoḥ yathābhiniviṣṭeṣu

Compound yathābhiniviṣṭa -

Adverb -yathābhiniviṣṭam -yathābhiniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria