Declension table of yathābhiniviṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhiniviṣṭam | yathābhiniviṣṭe | yathābhiniviṣṭāni |
Vocative | yathābhiniviṣṭa | yathābhiniviṣṭe | yathābhiniviṣṭāni |
Accusative | yathābhiniviṣṭam | yathābhiniviṣṭe | yathābhiniviṣṭāni |
Instrumental | yathābhiniviṣṭena | yathābhiniviṣṭābhyām | yathābhiniviṣṭaiḥ |
Dative | yathābhiniviṣṭāya | yathābhiniviṣṭābhyām | yathābhiniviṣṭebhyaḥ |
Ablative | yathābhiniviṣṭāt | yathābhiniviṣṭābhyām | yathābhiniviṣṭebhyaḥ |
Genitive | yathābhiniviṣṭasya | yathābhiniviṣṭayoḥ | yathābhiniviṣṭānām |
Locative | yathābhiniviṣṭe | yathābhiniviṣṭayoḥ | yathābhiniviṣṭeṣu |