Declension table of yathābhilikhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhilikhitaḥ | yathābhilikhitau | yathābhilikhitāḥ |
Vocative | yathābhilikhita | yathābhilikhitau | yathābhilikhitāḥ |
Accusative | yathābhilikhitam | yathābhilikhitau | yathābhilikhitān |
Instrumental | yathābhilikhitena | yathābhilikhitābhyām | yathābhilikhitaiḥ |
Dative | yathābhilikhitāya | yathābhilikhitābhyām | yathābhilikhitebhyaḥ |
Ablative | yathābhilikhitāt | yathābhilikhitābhyām | yathābhilikhitebhyaḥ |
Genitive | yathābhilikhitasya | yathābhilikhitayoḥ | yathābhilikhitānām |
Locative | yathābhilikhite | yathābhilikhitayoḥ | yathābhilikhiteṣu |