Declension table of ?yathābhilikhita

Deva

MasculineSingularDualPlural
Nominativeyathābhilikhitaḥ yathābhilikhitau yathābhilikhitāḥ
Vocativeyathābhilikhita yathābhilikhitau yathābhilikhitāḥ
Accusativeyathābhilikhitam yathābhilikhitau yathābhilikhitān
Instrumentalyathābhilikhitena yathābhilikhitābhyām yathābhilikhitaiḥ yathābhilikhitebhiḥ
Dativeyathābhilikhitāya yathābhilikhitābhyām yathābhilikhitebhyaḥ
Ablativeyathābhilikhitāt yathābhilikhitābhyām yathābhilikhitebhyaḥ
Genitiveyathābhilikhitasya yathābhilikhitayoḥ yathābhilikhitānām
Locativeyathābhilikhite yathābhilikhitayoḥ yathābhilikhiteṣu

Compound yathābhilikhita -

Adverb -yathābhilikhitam -yathābhilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria