Declension table of ?yathābhilaṣita

Deva

MasculineSingularDualPlural
Nominativeyathābhilaṣitaḥ yathābhilaṣitau yathābhilaṣitāḥ
Vocativeyathābhilaṣita yathābhilaṣitau yathābhilaṣitāḥ
Accusativeyathābhilaṣitam yathābhilaṣitau yathābhilaṣitān
Instrumentalyathābhilaṣitena yathābhilaṣitābhyām yathābhilaṣitaiḥ yathābhilaṣitebhiḥ
Dativeyathābhilaṣitāya yathābhilaṣitābhyām yathābhilaṣitebhyaḥ
Ablativeyathābhilaṣitāt yathābhilaṣitābhyām yathābhilaṣitebhyaḥ
Genitiveyathābhilaṣitasya yathābhilaṣitayoḥ yathābhilaṣitānām
Locativeyathābhilaṣite yathābhilaṣitayoḥ yathābhilaṣiteṣu

Compound yathābhilaṣita -

Adverb -yathābhilaṣitam -yathābhilaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria