Declension table of yathābhilaṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhilaṣitaḥ | yathābhilaṣitau | yathābhilaṣitāḥ |
Vocative | yathābhilaṣita | yathābhilaṣitau | yathābhilaṣitāḥ |
Accusative | yathābhilaṣitam | yathābhilaṣitau | yathābhilaṣitān |
Instrumental | yathābhilaṣitena | yathābhilaṣitābhyām | yathābhilaṣitaiḥ |
Dative | yathābhilaṣitāya | yathābhilaṣitābhyām | yathābhilaṣitebhyaḥ |
Ablative | yathābhilaṣitāt | yathābhilaṣitābhyām | yathābhilaṣitebhyaḥ |
Genitive | yathābhilaṣitasya | yathābhilaṣitayoḥ | yathābhilaṣitānām |
Locative | yathābhilaṣite | yathābhilaṣitayoḥ | yathābhilaṣiteṣu |