Declension table of yathābhijñāyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhijñāyā | yathābhijñāye | yathābhijñāyāḥ |
Vocative | yathābhijñāye | yathābhijñāye | yathābhijñāyāḥ |
Accusative | yathābhijñāyām | yathābhijñāye | yathābhijñāyāḥ |
Instrumental | yathābhijñāyayā | yathābhijñāyābhyām | yathābhijñāyābhiḥ |
Dative | yathābhijñāyāyai | yathābhijñāyābhyām | yathābhijñāyābhyaḥ |
Ablative | yathābhijñāyāyāḥ | yathābhijñāyābhyām | yathābhijñāyābhyaḥ |
Genitive | yathābhijñāyāyāḥ | yathābhijñāyayoḥ | yathābhijñāyānām |
Locative | yathābhijñāyāyām | yathābhijñāyayoḥ | yathābhijñāyāsu |