Declension table of yathābhijñāya

Deva

MasculineSingularDualPlural
Nominativeyathābhijñāyaḥ yathābhijñāyau yathābhijñāyāḥ
Vocativeyathābhijñāya yathābhijñāyau yathābhijñāyāḥ
Accusativeyathābhijñāyam yathābhijñāyau yathābhijñāyān
Instrumentalyathābhijñāyena yathābhijñāyābhyām yathābhijñāyaiḥ
Dativeyathābhijñāyāya yathābhijñāyābhyām yathābhijñāyebhyaḥ
Ablativeyathābhijñāyāt yathābhijñāyābhyām yathābhijñāyebhyaḥ
Genitiveyathābhijñāyasya yathābhijñāyayoḥ yathābhijñāyānām
Locativeyathābhijñāye yathābhijñāyayoḥ yathābhijñāyeṣu

Compound yathābhijñāya -

Adverb -yathābhijñāyam -yathābhijñāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria