Declension table of ?yathābhīṣṭa

Deva

MasculineSingularDualPlural
Nominativeyathābhīṣṭaḥ yathābhīṣṭau yathābhīṣṭāḥ
Vocativeyathābhīṣṭa yathābhīṣṭau yathābhīṣṭāḥ
Accusativeyathābhīṣṭam yathābhīṣṭau yathābhīṣṭān
Instrumentalyathābhīṣṭena yathābhīṣṭābhyām yathābhīṣṭaiḥ yathābhīṣṭebhiḥ
Dativeyathābhīṣṭāya yathābhīṣṭābhyām yathābhīṣṭebhyaḥ
Ablativeyathābhīṣṭāt yathābhīṣṭābhyām yathābhīṣṭebhyaḥ
Genitiveyathābhīṣṭasya yathābhīṣṭayoḥ yathābhīṣṭānām
Locativeyathābhīṣṭe yathābhīṣṭayoḥ yathābhīṣṭeṣu

Compound yathābhīṣṭa -

Adverb -yathābhīṣṭam -yathābhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria