Declension table of ?yatavya

Deva

MasculineSingularDualPlural
Nominativeyatavyaḥ yatavyau yatavyāḥ
Vocativeyatavya yatavyau yatavyāḥ
Accusativeyatavyam yatavyau yatavyān
Instrumentalyatavyena yatavyābhyām yatavyaiḥ yatavyebhiḥ
Dativeyatavyāya yatavyābhyām yatavyebhyaḥ
Ablativeyatavyāt yatavyābhyām yatavyebhyaḥ
Genitiveyatavyasya yatavyayoḥ yatavyānām
Locativeyatavye yatavyayoḥ yatavyeṣu

Compound yatavya -

Adverb -yatavyam -yatavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria