Declension table of ?yatavratā

Deva

FeminineSingularDualPlural
Nominativeyatavratā yatavrate yatavratāḥ
Vocativeyatavrate yatavrate yatavratāḥ
Accusativeyatavratām yatavrate yatavratāḥ
Instrumentalyatavratayā yatavratābhyām yatavratābhiḥ
Dativeyatavratāyai yatavratābhyām yatavratābhyaḥ
Ablativeyatavratāyāḥ yatavratābhyām yatavratābhyaḥ
Genitiveyatavratāyāḥ yatavratayoḥ yatavratānām
Locativeyatavratāyām yatavratayoḥ yatavratāsu

Adverb -yatavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria