Declension table of ?yatavrata

Deva

MasculineSingularDualPlural
Nominativeyatavrataḥ yatavratau yatavratāḥ
Vocativeyatavrata yatavratau yatavratāḥ
Accusativeyatavratam yatavratau yatavratān
Instrumentalyatavratena yatavratābhyām yatavrataiḥ yatavratebhiḥ
Dativeyatavratāya yatavratābhyām yatavratebhyaḥ
Ablativeyatavratāt yatavratābhyām yatavratebhyaḥ
Genitiveyatavratasya yatavratayoḥ yatavratānām
Locativeyatavrate yatavratayoḥ yatavrateṣu

Compound yatavrata -

Adverb -yatavratam -yatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria