Declension table of ?yatavāktva

Deva

NeuterSingularDualPlural
Nominativeyatavāktvam yatavāktve yatavāktvāni
Vocativeyatavāktva yatavāktve yatavāktvāni
Accusativeyatavāktvam yatavāktve yatavāktvāni
Instrumentalyatavāktvena yatavāktvābhyām yatavāktvaiḥ
Dativeyatavāktvāya yatavāktvābhyām yatavāktvebhyaḥ
Ablativeyatavāktvāt yatavāktvābhyām yatavāktvebhyaḥ
Genitiveyatavāktvasya yatavāktvayoḥ yatavāktvānām
Locativeyatavāktve yatavāktvayoḥ yatavāktveṣu

Compound yatavāktva -

Adverb -yatavāktvam -yatavāktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria