Declension table of ?yatamanyu

Deva

MasculineSingularDualPlural
Nominativeyatamanyuḥ yatamanyū yatamanyavaḥ
Vocativeyatamanyo yatamanyū yatamanyavaḥ
Accusativeyatamanyum yatamanyū yatamanyūn
Instrumentalyatamanyunā yatamanyubhyām yatamanyubhiḥ
Dativeyatamanyave yatamanyubhyām yatamanyubhyaḥ
Ablativeyatamanyoḥ yatamanyubhyām yatamanyubhyaḥ
Genitiveyatamanyoḥ yatamanyvoḥ yatamanyūnām
Locativeyatamanyau yatamanyvoḥ yatamanyuṣu

Compound yatamanyu -

Adverb -yatamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria