Declension table of ?yatamaithunā

Deva

FeminineSingularDualPlural
Nominativeyatamaithunā yatamaithune yatamaithunāḥ
Vocativeyatamaithune yatamaithune yatamaithunāḥ
Accusativeyatamaithunām yatamaithune yatamaithunāḥ
Instrumentalyatamaithunayā yatamaithunābhyām yatamaithunābhiḥ
Dativeyatamaithunāyai yatamaithunābhyām yatamaithunābhyaḥ
Ablativeyatamaithunāyāḥ yatamaithunābhyām yatamaithunābhyaḥ
Genitiveyatamaithunāyāḥ yatamaithunayoḥ yatamaithunānām
Locativeyatamaithunāyām yatamaithunayoḥ yatamaithunāsu

Adverb -yatamaithunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria