Declension table of ?yatamaithuna

Deva

MasculineSingularDualPlural
Nominativeyatamaithunaḥ yatamaithunau yatamaithunāḥ
Vocativeyatamaithuna yatamaithunau yatamaithunāḥ
Accusativeyatamaithunam yatamaithunau yatamaithunān
Instrumentalyatamaithunena yatamaithunābhyām yatamaithunaiḥ yatamaithunebhiḥ
Dativeyatamaithunāya yatamaithunābhyām yatamaithunebhyaḥ
Ablativeyatamaithunāt yatamaithunābhyām yatamaithunebhyaḥ
Genitiveyatamaithunasya yatamaithunayoḥ yatamaithunānām
Locativeyatamaithune yatamaithunayoḥ yatamaithuneṣu

Compound yatamaithuna -

Adverb -yatamaithunam -yatamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria