Declension table of ?yatamānasa

Deva

NeuterSingularDualPlural
Nominativeyatamānasam yatamānase yatamānasāni
Vocativeyatamānasa yatamānase yatamānasāni
Accusativeyatamānasam yatamānase yatamānasāni
Instrumentalyatamānasena yatamānasābhyām yatamānasaiḥ
Dativeyatamānasāya yatamānasābhyām yatamānasebhyaḥ
Ablativeyatamānasāt yatamānasābhyām yatamānasebhyaḥ
Genitiveyatamānasasya yatamānasayoḥ yatamānasānām
Locativeyatamānase yatamānasayoḥ yatamānaseṣu

Compound yatamānasa -

Adverb -yatamānasam -yatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria