Declension table of ?yatama

Deva

NeuterSingularDualPlural
Nominativeyatamam yatame yatamāni
Vocativeyatama yatame yatamāni
Accusativeyatamam yatame yatamāni
Instrumentalyatamena yatamābhyām yatamaiḥ
Dativeyatamāya yatamābhyām yatamebhyaḥ
Ablativeyatamāt yatamābhyām yatamebhyaḥ
Genitiveyatamasya yatamayoḥ yatamānām
Locativeyatame yatamayoḥ yatameṣu

Compound yatama -

Adverb -yatamam -yatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria