Declension table of ?yatacittendriyānala

Deva

MasculineSingularDualPlural
Nominativeyatacittendriyānalaḥ yatacittendriyānalau yatacittendriyānalāḥ
Vocativeyatacittendriyānala yatacittendriyānalau yatacittendriyānalāḥ
Accusativeyatacittendriyānalam yatacittendriyānalau yatacittendriyānalān
Instrumentalyatacittendriyānalena yatacittendriyānalābhyām yatacittendriyānalaiḥ yatacittendriyānalebhiḥ
Dativeyatacittendriyānalāya yatacittendriyānalābhyām yatacittendriyānalebhyaḥ
Ablativeyatacittendriyānalāt yatacittendriyānalābhyām yatacittendriyānalebhyaḥ
Genitiveyatacittendriyānalasya yatacittendriyānalayoḥ yatacittendriyānalānām
Locativeyatacittendriyānale yatacittendriyānalayoḥ yatacittendriyānaleṣu

Compound yatacittendriyānala -

Adverb -yatacittendriyānalam -yatacittendriyānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria