Declension table of ?yatacittātman

Deva

NeuterSingularDualPlural
Nominativeyatacittātma yatacittātmanī yatacittātmāni
Vocativeyatacittātman yatacittātma yatacittātmanī yatacittātmāni
Accusativeyatacittātma yatacittātmanī yatacittātmāni
Instrumentalyatacittātmanā yatacittātmabhyām yatacittātmabhiḥ
Dativeyatacittātmane yatacittātmabhyām yatacittātmabhyaḥ
Ablativeyatacittātmanaḥ yatacittātmabhyām yatacittātmabhyaḥ
Genitiveyatacittātmanaḥ yatacittātmanoḥ yatacittātmanām
Locativeyatacittātmani yatacittātmanoḥ yatacittātmasu

Compound yatacittātma -

Adverb -yatacittātma -yatacittātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria