Declension table of ?yatacittātman

Deva

MasculineSingularDualPlural
Nominativeyatacittātmā yatacittātmānau yatacittātmānaḥ
Vocativeyatacittātman yatacittātmānau yatacittātmānaḥ
Accusativeyatacittātmānam yatacittātmānau yatacittātmanaḥ
Instrumentalyatacittātmanā yatacittātmabhyām yatacittātmabhiḥ
Dativeyatacittātmane yatacittātmabhyām yatacittātmabhyaḥ
Ablativeyatacittātmanaḥ yatacittātmabhyām yatacittātmabhyaḥ
Genitiveyatacittātmanaḥ yatacittātmanoḥ yatacittātmanām
Locativeyatacittātmani yatacittātmanoḥ yatacittātmasu

Compound yatacittātma -

Adverb -yatacittātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria