Declension table of yatātman

Deva

NeuterSingularDualPlural
Nominativeyatātma yatātmanī yatātmāni
Vocativeyatātman yatātma yatātmanī yatātmāni
Accusativeyatātma yatātmanī yatātmāni
Instrumentalyatātmanā yatātmabhyām yatātmabhiḥ
Dativeyatātmane yatātmabhyām yatātmabhyaḥ
Ablativeyatātmanaḥ yatātmabhyām yatātmabhyaḥ
Genitiveyatātmanaḥ yatātmanoḥ yatātmanām
Locativeyatātmani yatātmanoḥ yatātmasu

Compound yatātma -

Adverb -yatātma -yatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria