Declension table of ?yatākṣāsumanobuddhi

Deva

MasculineSingularDualPlural
Nominativeyatākṣāsumanobuddhiḥ yatākṣāsumanobuddhī yatākṣāsumanobuddhayaḥ
Vocativeyatākṣāsumanobuddhe yatākṣāsumanobuddhī yatākṣāsumanobuddhayaḥ
Accusativeyatākṣāsumanobuddhim yatākṣāsumanobuddhī yatākṣāsumanobuddhīn
Instrumentalyatākṣāsumanobuddhinā yatākṣāsumanobuddhibhyām yatākṣāsumanobuddhibhiḥ
Dativeyatākṣāsumanobuddhaye yatākṣāsumanobuddhibhyām yatākṣāsumanobuddhibhyaḥ
Ablativeyatākṣāsumanobuddheḥ yatākṣāsumanobuddhibhyām yatākṣāsumanobuddhibhyaḥ
Genitiveyatākṣāsumanobuddheḥ yatākṣāsumanobuddhyoḥ yatākṣāsumanobuddhīnām
Locativeyatākṣāsumanobuddhau yatākṣāsumanobuddhyoḥ yatākṣāsumanobuddhiṣu

Compound yatākṣāsumanobuddhi -

Adverb -yatākṣāsumanobuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria