Declension table of ?yantrotkṣiptopala

Deva

MasculineSingularDualPlural
Nominativeyantrotkṣiptopalaḥ yantrotkṣiptopalau yantrotkṣiptopalāḥ
Vocativeyantrotkṣiptopala yantrotkṣiptopalau yantrotkṣiptopalāḥ
Accusativeyantrotkṣiptopalam yantrotkṣiptopalau yantrotkṣiptopalān
Instrumentalyantrotkṣiptopalena yantrotkṣiptopalābhyām yantrotkṣiptopalaiḥ yantrotkṣiptopalebhiḥ
Dativeyantrotkṣiptopalāya yantrotkṣiptopalābhyām yantrotkṣiptopalebhyaḥ
Ablativeyantrotkṣiptopalāt yantrotkṣiptopalābhyām yantrotkṣiptopalebhyaḥ
Genitiveyantrotkṣiptopalasya yantrotkṣiptopalayoḥ yantrotkṣiptopalānām
Locativeyantrotkṣiptopale yantrotkṣiptopalayoḥ yantrotkṣiptopaleṣu

Compound yantrotkṣiptopala -

Adverb -yantrotkṣiptopalam -yantrotkṣiptopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria