Declension table of ?yantroddhāravidhi

Deva

MasculineSingularDualPlural
Nominativeyantroddhāravidhiḥ yantroddhāravidhī yantroddhāravidhayaḥ
Vocativeyantroddhāravidhe yantroddhāravidhī yantroddhāravidhayaḥ
Accusativeyantroddhāravidhim yantroddhāravidhī yantroddhāravidhīn
Instrumentalyantroddhāravidhinā yantroddhāravidhibhyām yantroddhāravidhibhiḥ
Dativeyantroddhāravidhaye yantroddhāravidhibhyām yantroddhāravidhibhyaḥ
Ablativeyantroddhāravidheḥ yantroddhāravidhibhyām yantroddhāravidhibhyaḥ
Genitiveyantroddhāravidheḥ yantroddhāravidhyoḥ yantroddhāravidhīnām
Locativeyantroddhāravidhau yantroddhāravidhyoḥ yantroddhāravidhiṣu

Compound yantroddhāravidhi -

Adverb -yantroddhāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria