Declension table of ?yantritasāyaka

Deva

NeuterSingularDualPlural
Nominativeyantritasāyakam yantritasāyake yantritasāyakāni
Vocativeyantritasāyaka yantritasāyake yantritasāyakāni
Accusativeyantritasāyakam yantritasāyake yantritasāyakāni
Instrumentalyantritasāyakena yantritasāyakābhyām yantritasāyakaiḥ
Dativeyantritasāyakāya yantritasāyakābhyām yantritasāyakebhyaḥ
Ablativeyantritasāyakāt yantritasāyakābhyām yantritasāyakebhyaḥ
Genitiveyantritasāyakasya yantritasāyakayoḥ yantritasāyakānām
Locativeyantritasāyake yantritasāyakayoḥ yantritasāyakeṣu

Compound yantritasāyaka -

Adverb -yantritasāyakam -yantritasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria