Declension table of ?yantritasāyaka

Deva

MasculineSingularDualPlural
Nominativeyantritasāyakaḥ yantritasāyakau yantritasāyakāḥ
Vocativeyantritasāyaka yantritasāyakau yantritasāyakāḥ
Accusativeyantritasāyakam yantritasāyakau yantritasāyakān
Instrumentalyantritasāyakena yantritasāyakābhyām yantritasāyakaiḥ yantritasāyakebhiḥ
Dativeyantritasāyakāya yantritasāyakābhyām yantritasāyakebhyaḥ
Ablativeyantritasāyakāt yantritasāyakābhyām yantritasāyakebhyaḥ
Genitiveyantritasāyakasya yantritasāyakayoḥ yantritasāyakānām
Locativeyantritasāyake yantritasāyakayoḥ yantritasāyakeṣu

Compound yantritasāyaka -

Adverb -yantritasāyakam -yantritasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria