Declension table of ?yantravedhavicāra

Deva

MasculineSingularDualPlural
Nominativeyantravedhavicāraḥ yantravedhavicārau yantravedhavicārāḥ
Vocativeyantravedhavicāra yantravedhavicārau yantravedhavicārāḥ
Accusativeyantravedhavicāram yantravedhavicārau yantravedhavicārān
Instrumentalyantravedhavicāreṇa yantravedhavicārābhyām yantravedhavicāraiḥ yantravedhavicārebhiḥ
Dativeyantravedhavicārāya yantravedhavicārābhyām yantravedhavicārebhyaḥ
Ablativeyantravedhavicārāt yantravedhavicārābhyām yantravedhavicārebhyaḥ
Genitiveyantravedhavicārasya yantravedhavicārayoḥ yantravedhavicārāṇām
Locativeyantravedhavicāre yantravedhavicārayoḥ yantravedhavicāreṣu

Compound yantravedhavicāra -

Adverb -yantravedhavicāram -yantravedhavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria