Declension table of ?yantratakṣan

Deva

MasculineSingularDualPlural
Nominativeyantratakṣā yantratakṣāṇau yantratakṣāṇaḥ
Vocativeyantratakṣan yantratakṣāṇau yantratakṣāṇaḥ
Accusativeyantratakṣāṇam yantratakṣāṇau yantratakṣṇaḥ
Instrumentalyantratakṣṇā yantratakṣabhyām yantratakṣabhiḥ
Dativeyantratakṣṇe yantratakṣabhyām yantratakṣabhyaḥ
Ablativeyantratakṣṇaḥ yantratakṣabhyām yantratakṣabhyaḥ
Genitiveyantratakṣṇaḥ yantratakṣṇoḥ yantratakṣṇām
Locativeyantratakṣṇi yantratakṣaṇi yantratakṣṇoḥ yantratakṣasu

Compound yantratakṣa -

Adverb -yantratakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria