Declension table of ?yantrarājaghaṭanā

Deva

FeminineSingularDualPlural
Nominativeyantrarājaghaṭanā yantrarājaghaṭane yantrarājaghaṭanāḥ
Vocativeyantrarājaghaṭane yantrarājaghaṭane yantrarājaghaṭanāḥ
Accusativeyantrarājaghaṭanām yantrarājaghaṭane yantrarājaghaṭanāḥ
Instrumentalyantrarājaghaṭanayā yantrarājaghaṭanābhyām yantrarājaghaṭanābhiḥ
Dativeyantrarājaghaṭanāyai yantrarājaghaṭanābhyām yantrarājaghaṭanābhyaḥ
Ablativeyantrarājaghaṭanāyāḥ yantrarājaghaṭanābhyām yantrarājaghaṭanābhyaḥ
Genitiveyantrarājaghaṭanāyāḥ yantrarājaghaṭanayoḥ yantrarājaghaṭanānām
Locativeyantrarājaghaṭanāyām yantrarājaghaṭanayoḥ yantrarājaghaṭanāsu

Adverb -yantrarājaghaṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria