Declension table of ?yantrapeṣaṇī

Deva

FeminineSingularDualPlural
Nominativeyantrapeṣaṇī yantrapeṣaṇyau yantrapeṣaṇyaḥ
Vocativeyantrapeṣaṇi yantrapeṣaṇyau yantrapeṣaṇyaḥ
Accusativeyantrapeṣaṇīm yantrapeṣaṇyau yantrapeṣaṇīḥ
Instrumentalyantrapeṣaṇyā yantrapeṣaṇībhyām yantrapeṣaṇībhiḥ
Dativeyantrapeṣaṇyai yantrapeṣaṇībhyām yantrapeṣaṇībhyaḥ
Ablativeyantrapeṣaṇyāḥ yantrapeṣaṇībhyām yantrapeṣaṇībhyaḥ
Genitiveyantrapeṣaṇyāḥ yantrapeṣaṇyoḥ yantrapeṣaṇīnām
Locativeyantrapeṣaṇyām yantrapeṣaṇyoḥ yantrapeṣaṇīṣu

Compound yantrapeṣaṇi - yantrapeṣaṇī -

Adverb -yantrapeṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria