Declension table of ?yantrakaraṇḍikā

Deva

FeminineSingularDualPlural
Nominativeyantrakaraṇḍikā yantrakaraṇḍike yantrakaraṇḍikāḥ
Vocativeyantrakaraṇḍike yantrakaraṇḍike yantrakaraṇḍikāḥ
Accusativeyantrakaraṇḍikām yantrakaraṇḍike yantrakaraṇḍikāḥ
Instrumentalyantrakaraṇḍikayā yantrakaraṇḍikābhyām yantrakaraṇḍikābhiḥ
Dativeyantrakaraṇḍikāyai yantrakaraṇḍikābhyām yantrakaraṇḍikābhyaḥ
Ablativeyantrakaraṇḍikāyāḥ yantrakaraṇḍikābhyām yantrakaraṇḍikābhyaḥ
Genitiveyantrakaraṇḍikāyāḥ yantrakaraṇḍikayoḥ yantrakaraṇḍikānām
Locativeyantrakaraṇḍikāyām yantrakaraṇḍikayoḥ yantrakaraṇḍikāsu

Adverb -yantrakaraṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria