Declension table of ?yantrahaṃsa

Deva

MasculineSingularDualPlural
Nominativeyantrahaṃsaḥ yantrahaṃsau yantrahaṃsāḥ
Vocativeyantrahaṃsa yantrahaṃsau yantrahaṃsāḥ
Accusativeyantrahaṃsam yantrahaṃsau yantrahaṃsān
Instrumentalyantrahaṃsena yantrahaṃsābhyām yantrahaṃsaiḥ yantrahaṃsebhiḥ
Dativeyantrahaṃsāya yantrahaṃsābhyām yantrahaṃsebhyaḥ
Ablativeyantrahaṃsāt yantrahaṃsābhyām yantrahaṃsebhyaḥ
Genitiveyantrahaṃsasya yantrahaṃsayoḥ yantrahaṃsānām
Locativeyantrahaṃse yantrahaṃsayoḥ yantrahaṃseṣu

Compound yantrahaṃsa -

Adverb -yantrahaṃsam -yantrahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria