Declension table of yantradhārāgṛha

Deva

NeuterSingularDualPlural
Nominativeyantradhārāgṛham yantradhārāgṛhe yantradhārāgṛhāṇi
Vocativeyantradhārāgṛha yantradhārāgṛhe yantradhārāgṛhāṇi
Accusativeyantradhārāgṛham yantradhārāgṛhe yantradhārāgṛhāṇi
Instrumentalyantradhārāgṛheṇa yantradhārāgṛhābhyām yantradhārāgṛhaiḥ
Dativeyantradhārāgṛhāya yantradhārāgṛhābhyām yantradhārāgṛhebhyaḥ
Ablativeyantradhārāgṛhāt yantradhārāgṛhābhyām yantradhārāgṛhebhyaḥ
Genitiveyantradhārāgṛhasya yantradhārāgṛhayoḥ yantradhārāgṛhāṇām
Locativeyantradhārāgṛhe yantradhārāgṛhayoḥ yantradhārāgṛheṣu

Compound yantradhārāgṛha -

Adverb -yantradhārāgṛham -yantradhārāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria