Declension table of ?yantavya

Deva

MasculineSingularDualPlural
Nominativeyantavyaḥ yantavyau yantavyāḥ
Vocativeyantavya yantavyau yantavyāḥ
Accusativeyantavyam yantavyau yantavyān
Instrumentalyantavyena yantavyābhyām yantavyaiḥ yantavyebhiḥ
Dativeyantavyāya yantavyābhyām yantavyebhyaḥ
Ablativeyantavyāt yantavyābhyām yantavyebhyaḥ
Genitiveyantavyasya yantavyayoḥ yantavyānām
Locativeyantavye yantavyayoḥ yantavyeṣu

Compound yantavya -

Adverb -yantavyam -yantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria