Declension table of ?yamunādvīpa

Deva

NeuterSingularDualPlural
Nominativeyamunādvīpam yamunādvīpe yamunādvīpāni
Vocativeyamunādvīpa yamunādvīpe yamunādvīpāni
Accusativeyamunādvīpam yamunādvīpe yamunādvīpāni
Instrumentalyamunādvīpena yamunādvīpābhyām yamunādvīpaiḥ
Dativeyamunādvīpāya yamunādvīpābhyām yamunādvīpebhyaḥ
Ablativeyamunādvīpāt yamunādvīpābhyām yamunādvīpebhyaḥ
Genitiveyamunādvīpasya yamunādvīpayoḥ yamunādvīpānām
Locativeyamunādvīpe yamunādvīpayoḥ yamunādvīpeṣu

Compound yamunādvīpa -

Adverb -yamunādvīpam -yamunādvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria