Declension table of ?yamunādatta

Deva

MasculineSingularDualPlural
Nominativeyamunādattaḥ yamunādattau yamunādattāḥ
Vocativeyamunādatta yamunādattau yamunādattāḥ
Accusativeyamunādattam yamunādattau yamunādattān
Instrumentalyamunādattena yamunādattābhyām yamunādattaiḥ yamunādattebhiḥ
Dativeyamunādattāya yamunādattābhyām yamunādattebhyaḥ
Ablativeyamunādattāt yamunādattābhyām yamunādattebhyaḥ
Genitiveyamunādattasya yamunādattayoḥ yamunādattānām
Locativeyamunādatte yamunādattayoḥ yamunādatteṣu

Compound yamunādatta -

Adverb -yamunādattam -yamunādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria