Declension table of ?yamaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativeyamaśreṣṭham yamaśreṣṭhe yamaśreṣṭhāni
Vocativeyamaśreṣṭha yamaśreṣṭhe yamaśreṣṭhāni
Accusativeyamaśreṣṭham yamaśreṣṭhe yamaśreṣṭhāni
Instrumentalyamaśreṣṭhena yamaśreṣṭhābhyām yamaśreṣṭhaiḥ
Dativeyamaśreṣṭhāya yamaśreṣṭhābhyām yamaśreṣṭhebhyaḥ
Ablativeyamaśreṣṭhāt yamaśreṣṭhābhyām yamaśreṣṭhebhyaḥ
Genitiveyamaśreṣṭhasya yamaśreṣṭhayoḥ yamaśreṣṭhānām
Locativeyamaśreṣṭhe yamaśreṣṭhayoḥ yamaśreṣṭheṣu

Compound yamaśreṣṭha -

Adverb -yamaśreṣṭham -yamaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria