Declension table of ?yamaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeyamaśreṣṭhaḥ yamaśreṣṭhau yamaśreṣṭhāḥ
Vocativeyamaśreṣṭha yamaśreṣṭhau yamaśreṣṭhāḥ
Accusativeyamaśreṣṭham yamaśreṣṭhau yamaśreṣṭhān
Instrumentalyamaśreṣṭhena yamaśreṣṭhābhyām yamaśreṣṭhaiḥ yamaśreṣṭhebhiḥ
Dativeyamaśreṣṭhāya yamaśreṣṭhābhyām yamaśreṣṭhebhyaḥ
Ablativeyamaśreṣṭhāt yamaśreṣṭhābhyām yamaśreṣṭhebhyaḥ
Genitiveyamaśreṣṭhasya yamaśreṣṭhayoḥ yamaśreṣṭhānām
Locativeyamaśreṣṭhe yamaśreṣṭhayoḥ yamaśreṣṭheṣu

Compound yamaśreṣṭha -

Adverb -yamaśreṣṭham -yamaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria