Declension table of ?yamaśikha

Deva

MasculineSingularDualPlural
Nominativeyamaśikhaḥ yamaśikhau yamaśikhāḥ
Vocativeyamaśikha yamaśikhau yamaśikhāḥ
Accusativeyamaśikham yamaśikhau yamaśikhān
Instrumentalyamaśikhena yamaśikhābhyām yamaśikhaiḥ yamaśikhebhiḥ
Dativeyamaśikhāya yamaśikhābhyām yamaśikhebhyaḥ
Ablativeyamaśikhāt yamaśikhābhyām yamaśikhebhyaḥ
Genitiveyamaśikhasya yamaśikhayoḥ yamaśikhānām
Locativeyamaśikhe yamaśikhayoḥ yamaśikheṣu

Compound yamaśikha -

Adverb -yamaśikham -yamaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria